Followers

Monday, September 13, 2021

Rohini Their Gatha


 

271. Samaṇāti bhoti tvaṃ sayasi samaṇāti paṭibujjhasi
Samaṇānameva kittesi samaṇīnūna bhavissasi. 
 
272. Vipulaṃ annañca pānañca samaṇānaṃ payacchasi
Rohiṇī'dāni pucchāmi kena te samaṇā piyā? 
 
273. Akammakāmā alasā paradattopajīvino
Āsaṃsukā sādukāmā kena te samaṇā piyā? 
 
274. Cirassaṃ vata maṃ tātaṃ samaṇānaṃ paripucchasi
Tesaṃ te kittayissāmi paññāsīlaparakkamaṃ. 
 
275. Kammakāmā analasā kammaseṭṭhassa kārakā
Rāgaṃ dosaṃ pajahanti tena me samaṇā piyā. 
 
276. Tīṇi pāpassa mūlāni dhunanti sucikārino
Sabbapāpaṃ pahīnesaṃ tena me samaṇā piyā. 
 
277. Kāyakamma suci nesaṃ vacīkammaṃ ca tādisaṃ
Manokamma suci nesaṃ tena me samaṇā piyā.
 
 
279. Bahussutā dhammadharā ariyā dhammajīvino
Atthaṃ dhammañca desenti tena me samaṇā piyā. 
 
280. Bahussutā dhammadharā ariyā dhammajīvino
Ekaggacittā satimanto tena me samaṇā piyā. 
 
281. Dūraṅgamā satimanto mantabhāṇī anuddhatā
Dukkhassantaṃ pajānanti tena me samaṇā piyā. 
 
282. Yasmā gāmā pakkamanti ne vilokenti niñcanaṃ
Anapekkhāva gacchanti tena me samaṇā piyā. 
 

283. Na Tesaṃ koṭṭhe openti na kumbhiṃ na khalopiyaṃ
Pariniṭṭhitamesānā tena me samaṇā piyā. 
 
284. Na te hiraññaṃ gaṇhanti na suvaṇṇaṃ na rūpiyaṃ
Paccuppannena yāpenti tena me samaṇā piyā. 
 
285. Nānākulā pabbajitā nānājanapadehi ca
Aññamaññaṃ piyāyanti tena me samaṇā piyā

 
286. Atthāya vata no bhoti kule jātāsi rohiṇī
Saddhā buddhe ca dhamme ca saṅghe ca tibbagāravā. 
 
287. Tuvaṃ hetaṃ pajānāsi puññakkhettaṃ anuttaraṃ
Amhampi ca te samaṇā patigaṇhanti dakkhiṇaṃ
Patiṭṭhito hettha yañño vipulo no bhavissati. 
 
288. Sace bhāyasi dukkhassa sace te dukkha mappiyaṃ
Upehi saraṇaṃ buddhaṃ dhammaṃ saṅghañca tādinaṃ, 
Samādiyāhi sīlāni taṃ te atthāya hehiti. 
 
 
                                               Chapa Their gatha


291. Laṭṭhihattho pure āsī so dāni migaluddako, 
Āsāya palipā ghorā nāsakkhi pārametave. 
 
292. Sumuttaṃ maṃ maññamānā cāpā puttamatosayī, 
Cāpāya bandhanaṃ chetvā pabbajissaṃ punopahaṃ.  
 
293. Mā me kujjha mahāvīra mā me kujjha mahāmunī, 
Na hi kodhaparetassa suddhi atthi kuto tapo. 
 
294. Pakkamissaṃ ca nālāto kodha nālāya vacchati, 
Bandhantī itthi rūpena samaṇe dhammajīvino. 
 
295. Ehi kāḷa nivattassu bhuñjakāme yathā pure
Ahañca te vasī katā ye ca me santi ñātakā. 
 
296. Etto cāpi catubbhāgaṃ yathā bhāsasi tvaṃ ca me
Tayi rattassa posassa uḷāraṃ vata taṃ siyā. 
 
298. Haricandana littaṅgiṃ kāsikuttamadhāriṇiṃ
Taṃ maṃ rūpavatiṃ santiṃ kassa ohāya gacchasi. 
 
300. Imaṃ ca me puttaphalaṃ kāḷa uppādita tayā, 
Taṃ maṃ puttavatiṃ santiṃ kassa ohāya gacchasi. 
 
301. Jahanti putte sappaññā tato ñātī tato dhanaṃ, 
Pabbajanti mahāvīrā nāgo chetvāva bandhanaṃ. 
 
302. Idāni te imaṃ puttaṃ daṇḍena churikāya vā, 
Bhūmiyaṃ vā nisumbheyyaṃ puttasokā na gacchasi. 
 
303. Sace putaṃ sigālānaṃ kukkurānaṃ padāhisi, 
Na maṃ puttakate jammī, punarāvattayissasi. 
 
304. Handa kho dāni bhassante kuhiṃ kāḷa gamissasi, 
Katamaṃ gāmaṃ nigamaṃ nagaraṃ rājadhāniyo. 
 
305. Ahumha pubbe gaṇino assamaṇā samaṇamānino, 
Gāmena gāmaṃ vicarimha nagare rājadhāniyo. 
 
306. Eso hi bhagavā buddho nadiṃ nerañjaraṃ pati, 
Sabbadukkhappahānāya dhammaṃ deseti pāṇinaṃ
Tassāhaṃ santike gacchaṃ so me satthā bhavissati. 
 
307. Vandanaṃ dāni vajjāsi lokanāthaṃ anuttaraṃ
Padakkhiṇaṃ ca katvāna ādiseyyāsi dakkhiṇaṃ. 
 
308. Etaṃ kho labbhamamhehi yathā bhasasi tvaṃ ca me
Vandanaṃ dāni te vajjaṃ lokanāthaṃ anuttaraṃ, 
Padakkhiṇaṃ ca katvāna ādisissāmi dakkhiṇaṃ. 
 

309. Tatova kālo pakkāmi nadiṃ nerañjaraṃ pati, 
So addasāsi sambuddhaṃ desentaṃ amataṃ padaṃ. 
 
310. Dukkhaṃ dukkhasamuppādaṃ dukkhassa ca atikkamaṃ, 
Ariyañcaṭṭhaṅgikaṃ maggaṃ dukkhūpasamagāminaṃ. 
 
311. Tassa pādāni vanditvā katvāna taṃ padakkhiṇaṃ, 
Cāpāya ādisitvāna pabbaji anagāriyaṃ
Tisso vijjā anuppattā kataṃ buddhassa sāsananti. 
 

No comments:

Post a Comment